B 188-11 Nānādevatāmaṇḍala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 188/11
Title: Nānādevatāmaṇḍala
Dimensions: 23 x 9 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6238
Remarks: subject uncertain;


Reel No. B 188-11 Inventory No. 45655

Title Nānādevatāmaṇḍala

Subject citra

Language Newari

vaiṣṇaṇavayā maṇḍala ||

tantrayā maṇḍala ||

agastamaṇḍalaḥ ||

disiṃyā maṇḍalaḥ ||

māghayā maṇḍara visṇuyātheṃ ||

mahālakṣmīyā maṇḍala ||

cartudaśīvratayā maṇḍala ||

ekādaśīyā maṇḍala ||

anantavratayā maṇḍala ||

svasthānaparameśvarīyā thaṃṇḍili, viṣṇu dharmmorttaramatena ||

manavināyakāsa maṇḍalaḥ ||

śāmānya maṇḍala, manavināyākāsaḥ ||

Written in a chart

śrīanantavratayā patibhā

ra coyā chāta juro ||

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 23.0 x 9.0 cm

Folios 28

Lines per Folio 7

Place of Deposit NAK

Accession No. 5/6238

Manuscript Features

Excerpts

Beginning

«Extract:»

❖ padmoṣaṣṭhodalya tathāṃ vasudane, syuryadalyaṃ cāpare

śṛge ṣṛyate tri(exp. 16t2)vyaṣṭasahite, ṣadtriṃśapadme dale |

vinduvṛnda tu veda śṛrśasahite dvāre ca(3)tu śobhitaṃ,

dhyāya cakramaneśvaro gaṇapatiḥ pāyātsakāsiddiṃdāḥ ||

ka(4)rṇikāseta || śvetapadma varekta, nīlotpala kṛṣṇava syāma || 6 ||

ku(5)kuma, kṛṣṇa rakta, kṛṣṇa śukla harita pīta, śveta śveta ||

a(6)bjavarṇṇa, rakta nīlotpala, kṛṣṇava syāma haṃsavarṇṇa,

aṃbhojyavarṇṇa(7) arunyavarṇṇa, utpala, tapti hemābha haritaḥ || 12 ||

End

(fol. )

Colophon

(fol. )

Microfilm Details

Reel No. B 188/11

Date of Filming 27-01-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 12-07-2005

Bibliography